A 336-22 Māghasnānamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 336/22
Title: Māghasnānamāhātmya
Dimensions: 36.5 x 15.5 cm x 12 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.:
Remarks:


Reel No. A 336-22 Inventory No. 28738

Title Māghasnānamāhātmya

Subject Mahātmya

Language Sanskrit

Text Features Māghamāhātmya, Māghasnānamāhātmya

Manuscript Details

Script Devanagari

Material indian paper

State incomplete, marginal damage

Size 36.5 x 15.5 cm

Folios 12

Lines per Folio 13–16

Foliation figures in the middle left-hand margins of verso beneath the Title: Śrīḥ

Place of Deposit NAK

Accession No. 5/5838

Manuscript Features

Stamp Nepal National Library,

Miss foliated twice fol. 3,

Twice filmed fol. 5,

Excerpts

Beginning

|| oṃ namo bhagavate vāsudevāya || ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ |

devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||

kṛṣṇāya vāsudevāya haraye paramātma(2)ne |

praṇatakleśanāśāya goviṃdāya namo namaḥ ||

namaḥ paramakalyāṇakāriṇe pāpahāriṇe |

trailokyadhāriṇe tasmai viśvāṃtaś cāriṇe namaḥ ||

aṃvarīṣa uvāca ||

(3)yad etat paramaṃ brahma vedavādibhir ucyate |

sa eva puṃḍarīkākṣaḥ svayaṃ nārāyaṇaḥ paraḥ || 4 || (fol. 1v1–3)

«Sub: colophon:»

iti śṛipadmapurāṇe uttarakhaṇḍe vaśiṣṭhadilīpasaṃvāde māghamāhātmye ṣaṣṭhodhyāyaḥ || (fol. 5r8)

End

kurūpaṃ garhitaṃ jātaṃ-m atilajjākaraṃ vapuḥ ||

tad bhartuḥ śāpa māhātmyāt sahasrabhagacihnitaṃ |

adhomukhas tato bhūtvā devarājo vinirggataḥ ||

vi + + + + + + + +----------------- bhūtarakta(16)la+ + |

mado sirasi (!) toyādye śatayojanavistare ||

tatra gatvā praviṣṭā †raktahemāmbhoruha korake†

tatrastho garhayaṃ nityaṃ ātmānaṃ manmathaṃ tadā ||

bhi + + + + m ātmanāṃ loke sadyaḥ pātakadāyinīṃ || (fol. 12v15–16)

Microfilm Details

Reel No. A 336/22

Date of Filming 30-04-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 19-04-2004

Bibliography