A 336-22 Māghasnānamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 336/22
Title: Māghasnānamāhātmya
Dimensions: 36.5 x 15.5 cm x 12 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.:
Remarks:
Reel No. A 336-22 Inventory No. 28738
Title Māghasnānamāhātmya
Subject Mahātmya
Language Sanskrit
Text Features Māghamāhātmya, Māghasnānamāhātmya
Manuscript Details
Script Devanagari
Material indian paper
State incomplete, marginal damage
Size 36.5 x 15.5 cm
Folios 12
Lines per Folio 13–16
Foliation figures in the middle left-hand margins of verso beneath the Title: Śrīḥ
Place of Deposit NAK
Accession No. 5/5838
Manuscript Features
Stamp Nepal National Library,
Miss foliated twice fol. 3,
Twice filmed fol. 5,
Excerpts
Beginning
|| oṃ namo bhagavate vāsudevāya || ||
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ |
devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||
kṛṣṇāya vāsudevāya haraye paramātma(2)ne |
praṇatakleśanāśāya goviṃdāya namo namaḥ ||
namaḥ paramakalyāṇakāriṇe pāpahāriṇe |
trailokyadhāriṇe tasmai viśvāṃtaś cāriṇe namaḥ ||
aṃvarīṣa uvāca ||
(3)yad etat paramaṃ brahma vedavādibhir ucyate |
sa eva puṃḍarīkākṣaḥ svayaṃ nārāyaṇaḥ paraḥ || 4 || (fol. 1v1–3)
«Sub: colophon:»
iti śṛipadmapurāṇe uttarakhaṇḍe vaśiṣṭhadilīpasaṃvāde māghamāhātmye ṣaṣṭhodhyāyaḥ || (fol. 5r8)
End
kurūpaṃ garhitaṃ jātaṃ-m atilajjākaraṃ vapuḥ ||
tad bhartuḥ śāpa māhātmyāt sahasrabhagacihnitaṃ |
adhomukhas tato bhūtvā devarājo vinirggataḥ ||
vi + + + + + + + +----------------- bhūtarakta(16)la+ + |
mado sirasi (!) toyādye śatayojanavistare ||
tatra gatvā praviṣṭā †raktahemāmbhoruha korake†
tatrastho garhayaṃ nityaṃ ātmānaṃ manmathaṃ tadā ||
bhi + + + + m ātmanāṃ loke sadyaḥ pātakadāyinīṃ || (fol. 12v15–16)
Microfilm Details
Reel No. A 336/22
Date of Filming 30-04-1972
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 19-04-2004
Bibliography